Declension table of codanālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativecodanālakṣaṇam codanālakṣaṇe codanālakṣaṇāni
Vocativecodanālakṣaṇa codanālakṣaṇe codanālakṣaṇāni
Accusativecodanālakṣaṇam codanālakṣaṇe codanālakṣaṇāni
Instrumentalcodanālakṣaṇena codanālakṣaṇābhyām codanālakṣaṇaiḥ
Dativecodanālakṣaṇāya codanālakṣaṇābhyām codanālakṣaṇebhyaḥ
Ablativecodanālakṣaṇāt codanālakṣaṇābhyām codanālakṣaṇebhyaḥ
Genitivecodanālakṣaṇasya codanālakṣaṇayoḥ codanālakṣaṇānām
Locativecodanālakṣaṇe codanālakṣaṇayoḥ codanālakṣaṇeṣu

Compound codanālakṣaṇa -

Adverb -codanālakṣaṇam -codanālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria