Declension table of codanālakṣaṇa

Deva

MasculineSingularDualPlural
Nominativecodanālakṣaṇaḥ codanālakṣaṇau codanālakṣaṇāḥ
Vocativecodanālakṣaṇa codanālakṣaṇau codanālakṣaṇāḥ
Accusativecodanālakṣaṇam codanālakṣaṇau codanālakṣaṇān
Instrumentalcodanālakṣaṇena codanālakṣaṇābhyām codanālakṣaṇaiḥ codanālakṣaṇebhiḥ
Dativecodanālakṣaṇāya codanālakṣaṇābhyām codanālakṣaṇebhyaḥ
Ablativecodanālakṣaṇāt codanālakṣaṇābhyām codanālakṣaṇebhyaḥ
Genitivecodanālakṣaṇasya codanālakṣaṇayoḥ codanālakṣaṇānām
Locativecodanālakṣaṇe codanālakṣaṇayoḥ codanālakṣaṇeṣu

Compound codanālakṣaṇa -

Adverb -codanālakṣaṇam -codanālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria