Declension table of codana

Deva

MasculineSingularDualPlural
Nominativecodanaḥ codanau codanāḥ
Vocativecodana codanau codanāḥ
Accusativecodanam codanau codanān
Instrumentalcodanena codanābhyām codanaiḥ codanebhiḥ
Dativecodanāya codanābhyām codanebhyaḥ
Ablativecodanāt codanābhyām codanebhyaḥ
Genitivecodanasya codanayoḥ codanānām
Locativecodane codanayoḥ codaneṣu

Compound codana -

Adverb -codanam -codanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria