Declension table of ?codamāna

Deva

NeuterSingularDualPlural
Nominativecodamānam codamāne codamānāni
Vocativecodamāna codamāne codamānāni
Accusativecodamānam codamāne codamānāni
Instrumentalcodamānena codamānābhyām codamānaiḥ
Dativecodamānāya codamānābhyām codamānebhyaḥ
Ablativecodamānāt codamānābhyām codamānebhyaḥ
Genitivecodamānasya codamānayoḥ codamānānām
Locativecodamāne codamānayoḥ codamāneṣu

Compound codamāna -

Adverb -codamānam -codamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria