Declension table of ?codamāna

Deva

MasculineSingularDualPlural
Nominativecodamānaḥ codamānau codamānāḥ
Vocativecodamāna codamānau codamānāḥ
Accusativecodamānam codamānau codamānān
Instrumentalcodamānena codamānābhyām codamānaiḥ codamānebhiḥ
Dativecodamānāya codamānābhyām codamānebhyaḥ
Ablativecodamānāt codamānābhyām codamānebhyaḥ
Genitivecodamānasya codamānayoḥ codamānānām
Locativecodamāne codamānayoḥ codamāneṣu

Compound codamāna -

Adverb -codamānam -codamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria