Declension table of ?coṭitavya

Deva

NeuterSingularDualPlural
Nominativecoṭitavyam coṭitavye coṭitavyāni
Vocativecoṭitavya coṭitavye coṭitavyāni
Accusativecoṭitavyam coṭitavye coṭitavyāni
Instrumentalcoṭitavyena coṭitavyābhyām coṭitavyaiḥ
Dativecoṭitavyāya coṭitavyābhyām coṭitavyebhyaḥ
Ablativecoṭitavyāt coṭitavyābhyām coṭitavyebhyaḥ
Genitivecoṭitavyasya coṭitavyayoḥ coṭitavyānām
Locativecoṭitavye coṭitavyayoḥ coṭitavyeṣu

Compound coṭitavya -

Adverb -coṭitavyam -coṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria