Declension table of ?coṭitavya

Deva

MasculineSingularDualPlural
Nominativecoṭitavyaḥ coṭitavyau coṭitavyāḥ
Vocativecoṭitavya coṭitavyau coṭitavyāḥ
Accusativecoṭitavyam coṭitavyau coṭitavyān
Instrumentalcoṭitavyena coṭitavyābhyām coṭitavyaiḥ coṭitavyebhiḥ
Dativecoṭitavyāya coṭitavyābhyām coṭitavyebhyaḥ
Ablativecoṭitavyāt coṭitavyābhyām coṭitavyebhyaḥ
Genitivecoṭitavyasya coṭitavyayoḥ coṭitavyānām
Locativecoṭitavye coṭitavyayoḥ coṭitavyeṣu

Compound coṭitavya -

Adverb -coṭitavyam -coṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria