Declension table of ?coṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativecoṭiṣyantī coṭiṣyantyau coṭiṣyantyaḥ
Vocativecoṭiṣyanti coṭiṣyantyau coṭiṣyantyaḥ
Accusativecoṭiṣyantīm coṭiṣyantyau coṭiṣyantīḥ
Instrumentalcoṭiṣyantyā coṭiṣyantībhyām coṭiṣyantībhiḥ
Dativecoṭiṣyantyai coṭiṣyantībhyām coṭiṣyantībhyaḥ
Ablativecoṭiṣyantyāḥ coṭiṣyantībhyām coṭiṣyantībhyaḥ
Genitivecoṭiṣyantyāḥ coṭiṣyantyoḥ coṭiṣyantīnām
Locativecoṭiṣyantyām coṭiṣyantyoḥ coṭiṣyantīṣu

Compound coṭiṣyanti - coṭiṣyantī -

Adverb -coṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria