Declension table of ?coṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecoṭiṣyamāṇā coṭiṣyamāṇe coṭiṣyamāṇāḥ
Vocativecoṭiṣyamāṇe coṭiṣyamāṇe coṭiṣyamāṇāḥ
Accusativecoṭiṣyamāṇām coṭiṣyamāṇe coṭiṣyamāṇāḥ
Instrumentalcoṭiṣyamāṇayā coṭiṣyamāṇābhyām coṭiṣyamāṇābhiḥ
Dativecoṭiṣyamāṇāyai coṭiṣyamāṇābhyām coṭiṣyamāṇābhyaḥ
Ablativecoṭiṣyamāṇāyāḥ coṭiṣyamāṇābhyām coṭiṣyamāṇābhyaḥ
Genitivecoṭiṣyamāṇāyāḥ coṭiṣyamāṇayoḥ coṭiṣyamāṇānām
Locativecoṭiṣyamāṇāyām coṭiṣyamāṇayoḥ coṭiṣyamāṇāsu

Adverb -coṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria