Declension table of ?coṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecoṭiṣyamāṇam coṭiṣyamāṇe coṭiṣyamāṇāni
Vocativecoṭiṣyamāṇa coṭiṣyamāṇe coṭiṣyamāṇāni
Accusativecoṭiṣyamāṇam coṭiṣyamāṇe coṭiṣyamāṇāni
Instrumentalcoṭiṣyamāṇena coṭiṣyamāṇābhyām coṭiṣyamāṇaiḥ
Dativecoṭiṣyamāṇāya coṭiṣyamāṇābhyām coṭiṣyamāṇebhyaḥ
Ablativecoṭiṣyamāṇāt coṭiṣyamāṇābhyām coṭiṣyamāṇebhyaḥ
Genitivecoṭiṣyamāṇasya coṭiṣyamāṇayoḥ coṭiṣyamāṇānām
Locativecoṭiṣyamāṇe coṭiṣyamāṇayoḥ coṭiṣyamāṇeṣu

Compound coṭiṣyamāṇa -

Adverb -coṭiṣyamāṇam -coṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria