Declension table of ?coṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecoṭiṣyamāṇaḥ coṭiṣyamāṇau coṭiṣyamāṇāḥ
Vocativecoṭiṣyamāṇa coṭiṣyamāṇau coṭiṣyamāṇāḥ
Accusativecoṭiṣyamāṇam coṭiṣyamāṇau coṭiṣyamāṇān
Instrumentalcoṭiṣyamāṇena coṭiṣyamāṇābhyām coṭiṣyamāṇaiḥ coṭiṣyamāṇebhiḥ
Dativecoṭiṣyamāṇāya coṭiṣyamāṇābhyām coṭiṣyamāṇebhyaḥ
Ablativecoṭiṣyamāṇāt coṭiṣyamāṇābhyām coṭiṣyamāṇebhyaḥ
Genitivecoṭiṣyamāṇasya coṭiṣyamāṇayoḥ coṭiṣyamāṇānām
Locativecoṭiṣyamāṇe coṭiṣyamāṇayoḥ coṭiṣyamāṇeṣu

Compound coṭiṣyamāṇa -

Adverb -coṭiṣyamāṇam -coṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria