सुबन्तावली ?चोटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचोटयिष्यमाणः चोटयिष्यमाणौ चोटयिष्यमाणाः
सम्बोधनम्चोटयिष्यमाण चोटयिष्यमाणौ चोटयिष्यमाणाः
द्वितीयाचोटयिष्यमाणम् चोटयिष्यमाणौ चोटयिष्यमाणान्
तृतीयाचोटयिष्यमाणेन चोटयिष्यमाणाभ्याम् चोटयिष्यमाणैः चोटयिष्यमाणेभिः
चतुर्थीचोटयिष्यमाणाय चोटयिष्यमाणाभ्याम् चोटयिष्यमाणेभ्यः
पञ्चमीचोटयिष्यमाणात् चोटयिष्यमाणाभ्याम् चोटयिष्यमाणेभ्यः
षष्ठीचोटयिष्यमाणस्य चोटयिष्यमाणयोः चोटयिष्यमाणानाम्
सप्तमीचोटयिष्यमाणे चोटयिष्यमाणयोः चोटयिष्यमाणेषु

समास चोटयिष्यमाण

अव्यय ॰चोटयिष्यमाणम् ॰चोटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria