Declension table of ?coṭantī

Deva

FeminineSingularDualPlural
Nominativecoṭantī coṭantyau coṭantyaḥ
Vocativecoṭanti coṭantyau coṭantyaḥ
Accusativecoṭantīm coṭantyau coṭantīḥ
Instrumentalcoṭantyā coṭantībhyām coṭantībhiḥ
Dativecoṭantyai coṭantībhyām coṭantībhyaḥ
Ablativecoṭantyāḥ coṭantībhyām coṭantībhyaḥ
Genitivecoṭantyāḥ coṭantyoḥ coṭantīnām
Locativecoṭantyām coṭantyoḥ coṭantīṣu

Compound coṭanti - coṭantī -

Adverb -coṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria