सुबन्तावली ?चोष्कूयमण

Roma

पुमान्एकद्विबहु
प्रथमाचोष्कूयमणः चोष्कूयमणौ चोष्कूयमणाः
सम्बोधनम्चोष्कूयमण चोष्कूयमणौ चोष्कूयमणाः
द्वितीयाचोष्कूयमणम् चोष्कूयमणौ चोष्कूयमणान्
तृतीयाचोष्कूयमणेन चोष्कूयमणाभ्याम् चोष्कूयमणैः चोष्कूयमणेभिः
चतुर्थीचोष्कूयमणाय चोष्कूयमणाभ्याम् चोष्कूयमणेभ्यः
पञ्चमीचोष्कूयमणात् चोष्कूयमणाभ्याम् चोष्कूयमणेभ्यः
षष्ठीचोष्कूयमणस्य चोष्कूयमणयोः चोष्कूयमणानाम्
सप्तमीचोष्कूयमणे चोष्कूयमणयोः चोष्कूयमणेषु

समास चोष्कूयमण

अव्यय ॰चोष्कूयमणम् ॰चोष्कूयमणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria