Declension table of ?coṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativecoṇiṣyantī coṇiṣyantyau coṇiṣyantyaḥ
Vocativecoṇiṣyanti coṇiṣyantyau coṇiṣyantyaḥ
Accusativecoṇiṣyantīm coṇiṣyantyau coṇiṣyantīḥ
Instrumentalcoṇiṣyantyā coṇiṣyantībhyām coṇiṣyantībhiḥ
Dativecoṇiṣyantyai coṇiṣyantībhyām coṇiṣyantībhyaḥ
Ablativecoṇiṣyantyāḥ coṇiṣyantībhyām coṇiṣyantībhyaḥ
Genitivecoṇiṣyantyāḥ coṇiṣyantyoḥ coṇiṣyantīnām
Locativecoṇiṣyantyām coṇiṣyantyoḥ coṇiṣyantīṣu

Compound coṇiṣyanti - coṇiṣyantī -

Adverb -coṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria