Declension table of coḍagaṅga

Deva

MasculineSingularDualPlural
Nominativecoḍagaṅgaḥ coḍagaṅgau coḍagaṅgāḥ
Vocativecoḍagaṅga coḍagaṅgau coḍagaṅgāḥ
Accusativecoḍagaṅgam coḍagaṅgau coḍagaṅgān
Instrumentalcoḍagaṅgena coḍagaṅgābhyām coḍagaṅgaiḥ coḍagaṅgebhiḥ
Dativecoḍagaṅgāya coḍagaṅgābhyām coḍagaṅgebhyaḥ
Ablativecoḍagaṅgāt coḍagaṅgābhyām coḍagaṅgebhyaḥ
Genitivecoḍagaṅgasya coḍagaṅgayoḥ coḍagaṅgānām
Locativecoḍagaṅge coḍagaṅgayoḥ coḍagaṅgeṣu

Compound coḍagaṅga -

Adverb -coḍagaṅgam -coḍagaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria