सुबन्तावली ?चित्तोन्नत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तोन्नत्तिः चित्तोन्नत्ती चित्तोन्नत्तयः
सम्बोधनम्चित्तोन्नत्ते चित्तोन्नत्ती चित्तोन्नत्तयः
द्वितीयाचित्तोन्नत्तिम् चित्तोन्नत्ती चित्तोन्नत्तीः
तृतीयाचित्तोन्नत्त्या चित्तोन्नत्तिभ्याम् चित्तोन्नत्तिभिः
चतुर्थीचित्तोन्नत्त्यै चित्तोन्नत्तये चित्तोन्नत्तिभ्याम् चित्तोन्नत्तिभ्यः
पञ्चमीचित्तोन्नत्त्याः चित्तोन्नत्तेः चित्तोन्नत्तिभ्याम् चित्तोन्नत्तिभ्यः
षष्ठीचित्तोन्नत्त्याः चित्तोन्नत्तेः चित्तोन्नत्त्योः चित्तोन्नत्तीनाम्
सप्तमीचित्तोन्नत्त्याम् चित्तोन्नत्तौ चित्तोन्नत्त्योः चित्तोन्नत्तिषु

समास चित्तोन्नत्ति

अव्यय ॰चित्तोन्नत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria