Declension table of cittaviprayuktasaṃskāradharma

Deva

MasculineSingularDualPlural
Nominativecittaviprayuktasaṃskāradharmaḥ cittaviprayuktasaṃskāradharmau cittaviprayuktasaṃskāradharmāḥ
Vocativecittaviprayuktasaṃskāradharma cittaviprayuktasaṃskāradharmau cittaviprayuktasaṃskāradharmāḥ
Accusativecittaviprayuktasaṃskāradharmam cittaviprayuktasaṃskāradharmau cittaviprayuktasaṃskāradharmān
Instrumentalcittaviprayuktasaṃskāradharmeṇa cittaviprayuktasaṃskāradharmābhyām cittaviprayuktasaṃskāradharmaiḥ cittaviprayuktasaṃskāradharmebhiḥ
Dativecittaviprayuktasaṃskāradharmāya cittaviprayuktasaṃskāradharmābhyām cittaviprayuktasaṃskāradharmebhyaḥ
Ablativecittaviprayuktasaṃskāradharmāt cittaviprayuktasaṃskāradharmābhyām cittaviprayuktasaṃskāradharmebhyaḥ
Genitivecittaviprayuktasaṃskāradharmasya cittaviprayuktasaṃskāradharmayoḥ cittaviprayuktasaṃskāradharmāṇām
Locativecittaviprayuktasaṃskāradharme cittaviprayuktasaṃskāradharmayoḥ cittaviprayuktasaṃskāradharmeṣu

Compound cittaviprayuktasaṃskāradharma -

Adverb -cittaviprayuktasaṃskāradharmam -cittaviprayuktasaṃskāradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria