सुबन्तावली चित्तविप्रयुक्तसंस्कार

Roma

पुमान्एकद्विबहु
प्रथमाचित्तविप्रयुक्तसंस्कारः चित्तविप्रयुक्तसंस्कारौ चित्तविप्रयुक्तसंस्काराः
सम्बोधनम्चित्तविप्रयुक्तसंस्कार चित्तविप्रयुक्तसंस्कारौ चित्तविप्रयुक्तसंस्काराः
द्वितीयाचित्तविप्रयुक्तसंस्कारम् चित्तविप्रयुक्तसंस्कारौ चित्तविप्रयुक्तसंस्कारान्
तृतीयाचित्तविप्रयुक्तसंस्कारेण चित्तविप्रयुक्तसंस्काराभ्याम् चित्तविप्रयुक्तसंस्कारैः चित्तविप्रयुक्तसंस्कारेभिः
चतुर्थीचित्तविप्रयुक्तसंस्काराय चित्तविप्रयुक्तसंस्काराभ्याम् चित्तविप्रयुक्तसंस्कारेभ्यः
पञ्चमीचित्तविप्रयुक्तसंस्कारात् चित्तविप्रयुक्तसंस्काराभ्याम् चित्तविप्रयुक्तसंस्कारेभ्यः
षष्ठीचित्तविप्रयुक्तसंस्कारस्य चित्तविप्रयुक्तसंस्कारयोः चित्तविप्रयुक्तसंस्काराणाम्
सप्तमीचित्तविप्रयुक्तसंस्कारे चित्तविप्रयुक्तसंस्कारयोः चित्तविप्रयुक्तसंस्कारेषु

समास चित्तविप्रयुक्तसंस्कार

अव्यय ॰चित्तविप्रयुक्तसंस्कारम् ॰चित्तविप्रयुक्तसंस्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria