Declension table of cittaviprayuktasaṃskāra

Deva

MasculineSingularDualPlural
Nominativecittaviprayuktasaṃskāraḥ cittaviprayuktasaṃskārau cittaviprayuktasaṃskārāḥ
Vocativecittaviprayuktasaṃskāra cittaviprayuktasaṃskārau cittaviprayuktasaṃskārāḥ
Accusativecittaviprayuktasaṃskāram cittaviprayuktasaṃskārau cittaviprayuktasaṃskārān
Instrumentalcittaviprayuktasaṃskāreṇa cittaviprayuktasaṃskārābhyām cittaviprayuktasaṃskāraiḥ cittaviprayuktasaṃskārebhiḥ
Dativecittaviprayuktasaṃskārāya cittaviprayuktasaṃskārābhyām cittaviprayuktasaṃskārebhyaḥ
Ablativecittaviprayuktasaṃskārāt cittaviprayuktasaṃskārābhyām cittaviprayuktasaṃskārebhyaḥ
Genitivecittaviprayuktasaṃskārasya cittaviprayuktasaṃskārayoḥ cittaviprayuktasaṃskārāṇām
Locativecittaviprayuktasaṃskāre cittaviprayuktasaṃskārayoḥ cittaviprayuktasaṃskāreṣu

Compound cittaviprayuktasaṃskāra -

Adverb -cittaviprayuktasaṃskāram -cittaviprayuktasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria