Declension table of ?cittaviprayuktā

Deva

FeminineSingularDualPlural
Nominativecittaviprayuktā cittaviprayukte cittaviprayuktāḥ
Vocativecittaviprayukte cittaviprayukte cittaviprayuktāḥ
Accusativecittaviprayuktām cittaviprayukte cittaviprayuktāḥ
Instrumentalcittaviprayuktayā cittaviprayuktābhyām cittaviprayuktābhiḥ
Dativecittaviprayuktāyai cittaviprayuktābhyām cittaviprayuktābhyaḥ
Ablativecittaviprayuktāyāḥ cittaviprayuktābhyām cittaviprayuktābhyaḥ
Genitivecittaviprayuktāyāḥ cittaviprayuktayoḥ cittaviprayuktānām
Locativecittaviprayuktāyām cittaviprayuktayoḥ cittaviprayuktāsu

Adverb -cittaviprayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria