Declension table of cittavatkartṛka

Deva

NeuterSingularDualPlural
Nominativecittavatkartṛkam cittavatkartṛke cittavatkartṛkāṇi
Vocativecittavatkartṛka cittavatkartṛke cittavatkartṛkāṇi
Accusativecittavatkartṛkam cittavatkartṛke cittavatkartṛkāṇi
Instrumentalcittavatkartṛkeṇa cittavatkartṛkābhyām cittavatkartṛkaiḥ
Dativecittavatkartṛkāya cittavatkartṛkābhyām cittavatkartṛkebhyaḥ
Ablativecittavatkartṛkāt cittavatkartṛkābhyām cittavatkartṛkebhyaḥ
Genitivecittavatkartṛkasya cittavatkartṛkayoḥ cittavatkartṛkāṇām
Locativecittavatkartṛke cittavatkartṛkayoḥ cittavatkartṛkeṣu

Compound cittavatkartṛka -

Adverb -cittavatkartṛkam -cittavatkartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria