सुबन्तावली चित्तवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तवृत्तिः चित्तवृत्ती चित्तवृत्तयः
सम्बोधनम्चित्तवृत्ते चित्तवृत्ती चित्तवृत्तयः
द्वितीयाचित्तवृत्तिम् चित्तवृत्ती चित्तवृत्तीः
तृतीयाचित्तवृत्त्या चित्तवृत्तिभ्याम् चित्तवृत्तिभिः
चतुर्थीचित्तवृत्त्यै चित्तवृत्तये चित्तवृत्तिभ्याम् चित्तवृत्तिभ्यः
पञ्चमीचित्तवृत्त्याः चित्तवृत्तेः चित्तवृत्तिभ्याम् चित्तवृत्तिभ्यः
षष्ठीचित्तवृत्त्याः चित्तवृत्तेः चित्तवृत्त्योः चित्तवृत्तीनाम्
सप्तमीचित्तवृत्त्याम् चित्तवृत्तौ चित्तवृत्त्योः चित्तवृत्तिषु

समास चित्तवृत्ति

अव्यय ॰चित्तवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria