सुबन्तावली ?चित्तसमुन्नति

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तसमुन्नतिः चित्तसमुन्नती चित्तसमुन्नतयः
सम्बोधनम्चित्तसमुन्नते चित्तसमुन्नती चित्तसमुन्नतयः
द्वितीयाचित्तसमुन्नतिम् चित्तसमुन्नती चित्तसमुन्नतीः
तृतीयाचित्तसमुन्नत्या चित्तसमुन्नतिभ्याम् चित्तसमुन्नतिभिः
चतुर्थीचित्तसमुन्नत्यै चित्तसमुन्नतये चित्तसमुन्नतिभ्याम् चित्तसमुन्नतिभ्यः
पञ्चमीचित्तसमुन्नत्याः चित्तसमुन्नतेः चित्तसमुन्नतिभ्याम् चित्तसमुन्नतिभ्यः
षष्ठीचित्तसमुन्नत्याः चित्तसमुन्नतेः चित्तसमुन्नत्योः चित्तसमुन्नतीनाम्
सप्तमीचित्तसमुन्नत्याम् चित्तसमुन्नतौ चित्तसमुन्नत्योः चित्तसमुन्नतिषु

समास चित्तसमुन्नति

अव्यय ॰चित्तसमुन्नति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria