सुबन्तावली ?चित्तप्रमाथिन्

Roma

पुमान्एकद्विबहु
प्रथमाचित्तप्रमाथी चित्तप्रमाथिनौ चित्तप्रमाथिनः
सम्बोधनम्चित्तप्रमाथिन् चित्तप्रमाथिनौ चित्तप्रमाथिनः
द्वितीयाचित्तप्रमाथिनम् चित्तप्रमाथिनौ चित्तप्रमाथिनः
तृतीयाचित्तप्रमाथिना चित्तप्रमाथिभ्याम् चित्तप्रमाथिभिः
चतुर्थीचित्तप्रमाथिने चित्तप्रमाथिभ्याम् चित्तप्रमाथिभ्यः
पञ्चमीचित्तप्रमाथिनः चित्तप्रमाथिभ्याम् चित्तप्रमाथिभ्यः
षष्ठीचित्तप्रमाथिनः चित्तप्रमाथिनोः चित्तप्रमाथिनाम्
सप्तमीचित्तप्रमाथिनि चित्तप्रमाथिनोः चित्तप्रमाथिषु

समास चित्तप्रमाथि

अव्यय ॰चित्तप्रमाथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria