सुबन्तावली ?चित्तनिर्वृति

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तनिर्वृतिः चित्तनिर्वृती चित्तनिर्वृतयः
सम्बोधनम्चित्तनिर्वृते चित्तनिर्वृती चित्तनिर्वृतयः
द्वितीयाचित्तनिर्वृतिम् चित्तनिर्वृती चित्तनिर्वृतीः
तृतीयाचित्तनिर्वृत्या चित्तनिर्वृतिभ्याम् चित्तनिर्वृतिभिः
चतुर्थीचित्तनिर्वृत्यै चित्तनिर्वृतये चित्तनिर्वृतिभ्याम् चित्तनिर्वृतिभ्यः
पञ्चमीचित्तनिर्वृत्याः चित्तनिर्वृतेः चित्तनिर्वृतिभ्याम् चित्तनिर्वृतिभ्यः
षष्ठीचित्तनिर्वृत्याः चित्तनिर्वृतेः चित्तनिर्वृत्योः चित्तनिर्वृतीनाम्
सप्तमीचित्तनिर्वृत्याम् चित्तनिर्वृतौ चित्तनिर्वृत्योः चित्तनिर्वृतिषु

समास चित्तनिर्वृति

अव्यय ॰चित्तनिर्वृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria