सुबन्तावली ?चित्तद्रवीभावमया

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तद्रवीभावमया चित्तद्रवीभावमये चित्तद्रवीभावमयाः
सम्बोधनम्चित्तद्रवीभावमये चित्तद्रवीभावमये चित्तद्रवीभावमयाः
द्वितीयाचित्तद्रवीभावमयाम् चित्तद्रवीभावमये चित्तद्रवीभावमयाः
तृतीयाचित्तद्रवीभावमयया चित्तद्रवीभावमयाभ्याम् चित्तद्रवीभावमयाभिः
चतुर्थीचित्तद्रवीभावमयायै चित्तद्रवीभावमयाभ्याम् चित्तद्रवीभावमयाभ्यः
पञ्चमीचित्तद्रवीभावमयायाः चित्तद्रवीभावमयाभ्याम् चित्तद्रवीभावमयाभ्यः
षष्ठीचित्तद्रवीभावमयायाः चित्तद्रवीभावमययोः चित्तद्रवीभावमयाणाम्
सप्तमीचित्तद्रवीभावमयायाम् चित्तद्रवीभावमययोः चित्तद्रवीभावमयासु

अव्यय ॰चित्तद्रवीभावमयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria