सुबन्तावली ?चित्तभ्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तभ्रान्तिः चित्तभ्रान्ती चित्तभ्रान्तयः
सम्बोधनम्चित्तभ्रान्ते चित्तभ्रान्ती चित्तभ्रान्तयः
द्वितीयाचित्तभ्रान्तिम् चित्तभ्रान्ती चित्तभ्रान्तीः
तृतीयाचित्तभ्रान्त्या चित्तभ्रान्तिभ्याम् चित्तभ्रान्तिभिः
चतुर्थीचित्तभ्रान्त्यै चित्तभ्रान्तये चित्तभ्रान्तिभ्याम् चित्तभ्रान्तिभ्यः
पञ्चमीचित्तभ्रान्त्याः चित्तभ्रान्तेः चित्तभ्रान्तिभ्याम् चित्तभ्रान्तिभ्यः
षष्ठीचित्तभ्रान्त्याः चित्तभ्रान्तेः चित्तभ्रान्त्योः चित्तभ्रान्तीनाम्
सप्तमीचित्तभ्रान्त्याम् चित्तभ्रान्तौ चित्तभ्रान्त्योः चित्तभ्रान्तिषु

समास चित्तभ्रान्ति

अव्यय ॰चित्तभ्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria