सुबन्तावली ?चित्तानुवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाचित्तानुवर्ती चित्तानुवर्तिनौ चित्तानुवर्तिनः
सम्बोधनम्चित्तानुवर्तिन् चित्तानुवर्तिनौ चित्तानुवर्तिनः
द्वितीयाचित्तानुवर्तिनम् चित्तानुवर्तिनौ चित्तानुवर्तिनः
तृतीयाचित्तानुवर्तिना चित्तानुवर्तिभ्याम् चित्तानुवर्तिभिः
चतुर्थीचित्तानुवर्तिने चित्तानुवर्तिभ्याम् चित्तानुवर्तिभ्यः
पञ्चमीचित्तानुवर्तिनः चित्तानुवर्तिभ्याम् चित्तानुवर्तिभ्यः
षष्ठीचित्तानुवर्तिनः चित्तानुवर्तिनोः चित्तानुवर्तिनाम्
सप्तमीचित्तानुवर्तिनि चित्तानुवर्तिनोः चित्तानुवर्तिषु

समास चित्तानुवर्ति

अव्यय ॰चित्तानुवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria