सुबन्तावली ?चित्तानुवृत्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तानुवृत्ति आ चित्तानुवृत्ति ए चित्तानुवृत्ति आः
सम्बोधनम्चित्तानुवृत्ति ए चित्तानुवृत्ति ए चित्तानुवृत्ति आः
द्वितीयाचित्तानुवृत्ति आम् चित्तानुवृत्ति ए चित्तानुवृत्ति आः
तृतीयाचित्तानुवृत्ति अया चित्तानुवृत्ति आभ्याम् चित्तानुवृत्ति आभिः
चतुर्थीचित्तानुवृत्ति आयै चित्तानुवृत्ति आभ्याम् चित्तानुवृत्ति आभ्यः
पञ्चमीचित्तानुवृत्ति आयाः चित्तानुवृत्ति आभ्याम् चित्तानुवृत्ति आभ्यः
षष्ठीचित्तानुवृत्ति आयाः चित्तानुवृत्ति अयोः चित्तानुवृत्ति आनाम्
सप्तमीचित्तानुवृत्ति आयाम् चित्तानुवृत्ति अयोः चित्तानुवृत्ति आसु

अव्यय ॰चित्तानुवृत्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria