Declension table of citta

Deva

MasculineSingularDualPlural
Nominativecittaḥ cittau cittāḥ
Vocativecitta cittau cittāḥ
Accusativecittam cittau cittān
Instrumentalcittena cittābhyām cittaiḥ cittebhiḥ
Dativecittāya cittābhyām cittebhyaḥ
Ablativecittāt cittābhyām cittebhyaḥ
Genitivecittasya cittayoḥ cittānām
Locativecitte cittayoḥ citteṣu

Compound citta -

Adverb -cittam -cittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria