Declension table of ?citrita

Deva

MasculineSingularDualPlural
Nominativecitritaḥ citritau citritāḥ
Vocativecitrita citritau citritāḥ
Accusativecitritam citritau citritān
Instrumentalcitritena citritābhyām citritaiḥ citritebhiḥ
Dativecitritāya citritābhyām citritebhyaḥ
Ablativecitritāt citritābhyām citritebhyaḥ
Genitivecitritasya citritayoḥ citritānām
Locativecitrite citritayoḥ citriteṣu

Compound citrita -

Adverb -citritam -citritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria