Declension table of ?citrīyiṣyat

Deva

MasculineSingularDualPlural
Nominativecitrīyiṣyan citrīyiṣyantau citrīyiṣyantaḥ
Vocativecitrīyiṣyan citrīyiṣyantau citrīyiṣyantaḥ
Accusativecitrīyiṣyantam citrīyiṣyantau citrīyiṣyataḥ
Instrumentalcitrīyiṣyatā citrīyiṣyadbhyām citrīyiṣyadbhiḥ
Dativecitrīyiṣyate citrīyiṣyadbhyām citrīyiṣyadbhyaḥ
Ablativecitrīyiṣyataḥ citrīyiṣyadbhyām citrīyiṣyadbhyaḥ
Genitivecitrīyiṣyataḥ citrīyiṣyatoḥ citrīyiṣyatām
Locativecitrīyiṣyati citrīyiṣyatoḥ citrīyiṣyatsu

Compound citrīyiṣyat -

Adverb -citrīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria