Declension table of ?citrīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecitrīyiṣyamāṇā citrīyiṣyamāṇe citrīyiṣyamāṇāḥ
Vocativecitrīyiṣyamāṇe citrīyiṣyamāṇe citrīyiṣyamāṇāḥ
Accusativecitrīyiṣyamāṇām citrīyiṣyamāṇe citrīyiṣyamāṇāḥ
Instrumentalcitrīyiṣyamāṇayā citrīyiṣyamāṇābhyām citrīyiṣyamāṇābhiḥ
Dativecitrīyiṣyamāṇāyai citrīyiṣyamāṇābhyām citrīyiṣyamāṇābhyaḥ
Ablativecitrīyiṣyamāṇāyāḥ citrīyiṣyamāṇābhyām citrīyiṣyamāṇābhyaḥ
Genitivecitrīyiṣyamāṇāyāḥ citrīyiṣyamāṇayoḥ citrīyiṣyamāṇānām
Locativecitrīyiṣyamāṇāyām citrīyiṣyamāṇayoḥ citrīyiṣyamāṇāsu

Adverb -citrīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria