Declension table of ?citrīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecitrīyiṣyamāṇam citrīyiṣyamāṇe citrīyiṣyamāṇāni
Vocativecitrīyiṣyamāṇa citrīyiṣyamāṇe citrīyiṣyamāṇāni
Accusativecitrīyiṣyamāṇam citrīyiṣyamāṇe citrīyiṣyamāṇāni
Instrumentalcitrīyiṣyamāṇena citrīyiṣyamāṇābhyām citrīyiṣyamāṇaiḥ
Dativecitrīyiṣyamāṇāya citrīyiṣyamāṇābhyām citrīyiṣyamāṇebhyaḥ
Ablativecitrīyiṣyamāṇāt citrīyiṣyamāṇābhyām citrīyiṣyamāṇebhyaḥ
Genitivecitrīyiṣyamāṇasya citrīyiṣyamāṇayoḥ citrīyiṣyamāṇānām
Locativecitrīyiṣyamāṇe citrīyiṣyamāṇayoḥ citrīyiṣyamāṇeṣu

Compound citrīyiṣyamāṇa -

Adverb -citrīyiṣyamāṇam -citrīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria