Declension table of ?citrīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecitrīyiṣyamāṇaḥ citrīyiṣyamāṇau citrīyiṣyamāṇāḥ
Vocativecitrīyiṣyamāṇa citrīyiṣyamāṇau citrīyiṣyamāṇāḥ
Accusativecitrīyiṣyamāṇam citrīyiṣyamāṇau citrīyiṣyamāṇān
Instrumentalcitrīyiṣyamāṇena citrīyiṣyamāṇābhyām citrīyiṣyamāṇaiḥ citrīyiṣyamāṇebhiḥ
Dativecitrīyiṣyamāṇāya citrīyiṣyamāṇābhyām citrīyiṣyamāṇebhyaḥ
Ablativecitrīyiṣyamāṇāt citrīyiṣyamāṇābhyām citrīyiṣyamāṇebhyaḥ
Genitivecitrīyiṣyamāṇasya citrīyiṣyamāṇayoḥ citrīyiṣyamāṇānām
Locativecitrīyiṣyamāṇe citrīyiṣyamāṇayoḥ citrīyiṣyamāṇeṣu

Compound citrīyiṣyamāṇa -

Adverb -citrīyiṣyamāṇam -citrīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria