Declension table of citravāhana

Deva

MasculineSingularDualPlural
Nominativecitravāhanaḥ citravāhanau citravāhanāḥ
Vocativecitravāhana citravāhanau citravāhanāḥ
Accusativecitravāhanam citravāhanau citravāhanān
Instrumentalcitravāhanena citravāhanābhyām citravāhanaiḥ citravāhanebhiḥ
Dativecitravāhanāya citravāhanābhyām citravāhanebhyaḥ
Ablativecitravāhanāt citravāhanābhyām citravāhanebhyaḥ
Genitivecitravāhanasya citravāhanayoḥ citravāhanānām
Locativecitravāhane citravāhanayoḥ citravāhaneṣu

Compound citravāhana -

Adverb -citravāhanam -citravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria