सुबन्तावली ?चित्रन्यस्त

Roma

पुमान्एकद्विबहु
प्रथमाचित्रन्यस्तः चित्रन्यस्तौ चित्रन्यस्ताः
सम्बोधनम्चित्रन्यस्त चित्रन्यस्तौ चित्रन्यस्ताः
द्वितीयाचित्रन्यस्तम् चित्रन्यस्तौ चित्रन्यस्तान्
तृतीयाचित्रन्यस्तेन चित्रन्यस्ताभ्याम् चित्रन्यस्तैः चित्रन्यस्तेभिः
चतुर्थीचित्रन्यस्ताय चित्रन्यस्ताभ्याम् चित्रन्यस्तेभ्यः
पञ्चमीचित्रन्यस्तात् चित्रन्यस्ताभ्याम् चित्रन्यस्तेभ्यः
षष्ठीचित्रन्यस्तस्य चित्रन्यस्तयोः चित्रन्यस्तानाम्
सप्तमीचित्रन्यस्ते चित्रन्यस्तयोः चित्रन्यस्तेषु

समास चित्रन्यस्त

अव्यय ॰चित्रन्यस्तम् ॰चित्रन्यस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria