Declension table of citralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativecitralakṣaṇam citralakṣaṇe citralakṣaṇāni
Vocativecitralakṣaṇa citralakṣaṇe citralakṣaṇāni
Accusativecitralakṣaṇam citralakṣaṇe citralakṣaṇāni
Instrumentalcitralakṣaṇena citralakṣaṇābhyām citralakṣaṇaiḥ
Dativecitralakṣaṇāya citralakṣaṇābhyām citralakṣaṇebhyaḥ
Ablativecitralakṣaṇāt citralakṣaṇābhyām citralakṣaṇebhyaḥ
Genitivecitralakṣaṇasya citralakṣaṇayoḥ citralakṣaṇānām
Locativecitralakṣaṇe citralakṣaṇayoḥ citralakṣaṇeṣu

Compound citralakṣaṇa -

Adverb -citralakṣaṇam -citralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria