Declension table of citrakūṭa

Deva

MasculineSingularDualPlural
Nominativecitrakūṭaḥ citrakūṭau citrakūṭāḥ
Vocativecitrakūṭa citrakūṭau citrakūṭāḥ
Accusativecitrakūṭam citrakūṭau citrakūṭān
Instrumentalcitrakūṭena citrakūṭābhyām citrakūṭaiḥ citrakūṭebhiḥ
Dativecitrakūṭāya citrakūṭābhyām citrakūṭebhyaḥ
Ablativecitrakūṭāt citrakūṭābhyām citrakūṭebhyaḥ
Genitivecitrakūṭasya citrakūṭayoḥ citrakūṭānām
Locativecitrakūṭe citrakūṭayoḥ citrakūṭeṣu

Compound citrakūṭa -

Adverb -citrakūṭam -citrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria