Declension table of citragupta

Deva

MasculineSingularDualPlural
Nominativecitraguptaḥ citraguptau citraguptāḥ
Vocativecitragupta citraguptau citraguptāḥ
Accusativecitraguptam citraguptau citraguptān
Instrumentalcitraguptena citraguptābhyām citraguptaiḥ citraguptebhiḥ
Dativecitraguptāya citraguptābhyām citraguptebhyaḥ
Ablativecitraguptāt citraguptābhyām citraguptebhyaḥ
Genitivecitraguptasya citraguptayoḥ citraguptānām
Locativecitragupte citraguptayoḥ citragupteṣu

Compound citragupta -

Adverb -citraguptam -citraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria