Declension table of citrabhānu

Deva

NeuterSingularDualPlural
Nominativecitrabhānu citrabhānunī citrabhānūni
Vocativecitrabhānu citrabhānunī citrabhānūni
Accusativecitrabhānu citrabhānunī citrabhānūni
Instrumentalcitrabhānunā citrabhānubhyām citrabhānubhiḥ
Dativecitrabhānune citrabhānubhyām citrabhānubhyaḥ
Ablativecitrabhānunaḥ citrabhānubhyām citrabhānubhyaḥ
Genitivecitrabhānunaḥ citrabhānunoḥ citrabhānūnām
Locativecitrabhānuni citrabhānunoḥ citrabhānuṣu

Compound citrabhānu -

Adverb -citrabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria