सुबन्तावली ?चित्राङ्गदसू

Roma

स्त्रीएकद्विबहु
प्रथमाचित्राङ्गदसूः चित्राङ्गदसुवौ चित्राङ्गदसुवः
सम्बोधनम्चित्राङ्गदसूः चित्राङ्गदसु चित्राङ्गदसुवौ चित्राङ्गदसुवः
द्वितीयाचित्राङ्गदसुवम् चित्राङ्गदसुवौ चित्राङ्गदसुवः
तृतीयाचित्राङ्गदसुवा चित्राङ्गदसूभ्याम् चित्राङ्गदसूभिः
चतुर्थीचित्राङ्गदसुवै चित्राङ्गदसुवे चित्राङ्गदसूभ्याम् चित्राङ्गदसूभ्यः
पञ्चमीचित्राङ्गदसुवाः चित्राङ्गदसुवः चित्राङ्गदसूभ्याम् चित्राङ्गदसूभ्यः
षष्ठीचित्राङ्गदसुवाः चित्राङ्गदसुवः चित्राङ्गदसुवोः चित्राङ्गदसूनाम् चित्राङ्गदसुवाम्
सप्तमीचित्राङ्गदसुवि चित्राङ्गदसुवाम् चित्राङ्गदसुवोः चित्राङ्गदसूषु

समास चित्राङ्गदसू

अव्यय ॰चित्राङ्गदसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria