Declension table of citrādvaitaprakāśavāda

Deva

MasculineSingularDualPlural
Nominativecitrādvaitaprakāśavādaḥ citrādvaitaprakāśavādau citrādvaitaprakāśavādāḥ
Vocativecitrādvaitaprakāśavāda citrādvaitaprakāśavādau citrādvaitaprakāśavādāḥ
Accusativecitrādvaitaprakāśavādam citrādvaitaprakāśavādau citrādvaitaprakāśavādān
Instrumentalcitrādvaitaprakāśavādena citrādvaitaprakāśavādābhyām citrādvaitaprakāśavādaiḥ citrādvaitaprakāśavādebhiḥ
Dativecitrādvaitaprakāśavādāya citrādvaitaprakāśavādābhyām citrādvaitaprakāśavādebhyaḥ
Ablativecitrādvaitaprakāśavādāt citrādvaitaprakāśavādābhyām citrādvaitaprakāśavādebhyaḥ
Genitivecitrādvaitaprakāśavādasya citrādvaitaprakāśavādayoḥ citrādvaitaprakāśavādānām
Locativecitrādvaitaprakāśavāde citrādvaitaprakāśavādayoḥ citrādvaitaprakāśavādeṣu

Compound citrādvaitaprakāśavāda -

Adverb -citrādvaitaprakāśavādam -citrādvaitaprakāśavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria