सुबन्तावली ?चित्प्रवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचित्प्रवृत्तिः चित्प्रवृत्ती चित्प्रवृत्तयः
सम्बोधनम्चित्प्रवृत्ते चित्प्रवृत्ती चित्प्रवृत्तयः
द्वितीयाचित्प्रवृत्तिम् चित्प्रवृत्ती चित्प्रवृत्तीः
तृतीयाचित्प्रवृत्त्या चित्प्रवृत्तिभ्याम् चित्प्रवृत्तिभिः
चतुर्थीचित्प्रवृत्त्यै चित्प्रवृत्तये चित्प्रवृत्तिभ्याम् चित्प्रवृत्तिभ्यः
पञ्चमीचित्प्रवृत्त्याः चित्प्रवृत्तेः चित्प्रवृत्तिभ्याम् चित्प्रवृत्तिभ्यः
षष्ठीचित्प्रवृत्त्याः चित्प्रवृत्तेः चित्प्रवृत्त्योः चित्प्रवृत्तीनाम्
सप्तमीचित्प्रवृत्त्याम् चित्प्रवृत्तौ चित्प्रवृत्त्योः चित्प्रवृत्तिषु

समास चित्प्रवृत्ति

अव्यय ॰चित्प्रवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria