Declension table of ?citavatī

Deva

FeminineSingularDualPlural
Nominativecitavatī citavatyau citavatyaḥ
Vocativecitavati citavatyau citavatyaḥ
Accusativecitavatīm citavatyau citavatīḥ
Instrumentalcitavatyā citavatībhyām citavatībhiḥ
Dativecitavatyai citavatībhyām citavatībhyaḥ
Ablativecitavatyāḥ citavatībhyām citavatībhyaḥ
Genitivecitavatyāḥ citavatyoḥ citavatīnām
Locativecitavatyām citavatyoḥ citavatīṣu

Compound citavati - citavatī -

Adverb -citavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria