Declension table of citapuṣpa

Deva

NeuterSingularDualPlural
Nominativecitapuṣpam citapuṣpe citapuṣpāṇi
Vocativecitapuṣpa citapuṣpe citapuṣpāṇi
Accusativecitapuṣpam citapuṣpe citapuṣpāṇi
Instrumentalcitapuṣpeṇa citapuṣpābhyām citapuṣpaiḥ
Dativecitapuṣpāya citapuṣpābhyām citapuṣpebhyaḥ
Ablativecitapuṣpāt citapuṣpābhyām citapuṣpebhyaḥ
Genitivecitapuṣpasya citapuṣpayoḥ citapuṣpāṇām
Locativecitapuṣpe citapuṣpayoḥ citapuṣpeṣu

Compound citapuṣpa -

Adverb -citapuṣpam -citapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria