सुबन्तावली ?चिरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिरयिष्यन्ती चिरयिष्यन्त्यौ चिरयिष्यन्त्यः
सम्बोधनम्चिरयिष्यन्ति चिरयिष्यन्त्यौ चिरयिष्यन्त्यः
द्वितीयाचिरयिष्यन्तीम् चिरयिष्यन्त्यौ चिरयिष्यन्तीः
तृतीयाचिरयिष्यन्त्या चिरयिष्यन्तीभ्याम् चिरयिष्यन्तीभिः
चतुर्थीचिरयिष्यन्त्यै चिरयिष्यन्तीभ्याम् चिरयिष्यन्तीभ्यः
पञ्चमीचिरयिष्यन्त्याः चिरयिष्यन्तीभ्याम् चिरयिष्यन्तीभ्यः
षष्ठीचिरयिष्यन्त्याः चिरयिष्यन्त्योः चिरयिष्यन्तीनाम्
सप्तमीचिरयिष्यन्त्याम् चिरयिष्यन्त्योः चिरयिष्यन्तीषु

समास चिरयिष्यन्ति चिरयिष्यन्ती

अव्यय ॰चिरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria