सुबन्तावली ?चिरसञ्चिता

Roma

स्त्रीएकद्विबहु
प्रथमाचिरसञ्चिता चिरसञ्चिते चिरसञ्चिताः
सम्बोधनम्चिरसञ्चिते चिरसञ्चिते चिरसञ्चिताः
द्वितीयाचिरसञ्चिताम् चिरसञ्चिते चिरसञ्चिताः
तृतीयाचिरसञ्चितया चिरसञ्चिताभ्याम् चिरसञ्चिताभिः
चतुर्थीचिरसञ्चितायै चिरसञ्चिताभ्याम् चिरसञ्चिताभ्यः
पञ्चमीचिरसञ्चितायाः चिरसञ्चिताभ्याम् चिरसञ्चिताभ्यः
षष्ठीचिरसञ्चितायाः चिरसञ्चितयोः चिरसञ्चितानाम्
सप्तमीचिरसञ्चितायाम् चिरसञ्चितयोः चिरसञ्चितासु

अव्यय ॰चिरसञ्चितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria