सुबन्तावली ?चिरकालपालित

Roma

पुमान्एकद्विबहु
प्रथमाचिरकालपालितः चिरकालपालितौ चिरकालपालिताः
सम्बोधनम्चिरकालपालित चिरकालपालितौ चिरकालपालिताः
द्वितीयाचिरकालपालितम् चिरकालपालितौ चिरकालपालितान्
तृतीयाचिरकालपालितेन चिरकालपालिताभ्याम् चिरकालपालितैः चिरकालपालितेभिः
चतुर्थीचिरकालपालिताय चिरकालपालिताभ्याम् चिरकालपालितेभ्यः
पञ्चमीचिरकालपालितात् चिरकालपालिताभ्याम् चिरकालपालितेभ्यः
षष्ठीचिरकालपालितस्य चिरकालपालितयोः चिरकालपालितानाम्
सप्तमीचिरकालपालिते चिरकालपालितयोः चिरकालपालितेषु

समास चिरकालपालित

अव्यय ॰चिरकालपालितम् ॰चिरकालपालितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria